Original

परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः ।निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥ १६ ॥

Segmented

परिघैः च आयसैः पीतैः संनिकर्षे च मुष्टिभिः निघ्नताम् समरे ऽन्योन्यम् शब्दो दिवम् इव अस्पृशत्

Analysis

Word Lemma Parse
परिघैः परिघ pos=n,g=m,c=3,n=p
pos=i
आयसैः आयस pos=a,g=m,c=3,n=p
पीतैः पीत pos=a,g=m,c=3,n=p
संनिकर्षे संनिकर्ष pos=n,g=m,c=7,n=s
pos=i
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
निघ्नताम् निहन् pos=va,g=m,c=6,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
इव इव pos=i
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan