Original

रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः ।अद्रीणामिव कूटानि धातुरक्तानि शेरते ॥ १४ ॥

Segmented

रुधिरेण अवलिप्-अङ्गाः निहताः च महा-असुराः अद्रीणाम् इव कूटानि धातु-रक्तानि शेरते

Analysis

Word Lemma Parse
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
अवलिप् अवलिप् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
pos=i
महा महत् pos=a,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
अद्रीणाम् अद्रि pos=n,g=m,c=6,n=p
इव इव pos=i
कूटानि कूट pos=n,g=n,c=1,n=p
धातु धातु pos=n,comp=y
रक्तानि रक्त pos=a,g=n,c=1,n=p
शेरते शी pos=v,p=3,n=p,l=lat