Original

छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे ।तप्तकाञ्चनजालानि निपेतुरनिशं तदा ॥ १३ ॥

Segmented

छिन्नानि पट्टिशैः च अपि शिरांसि युधि दारुणे तप्त-काञ्चन-जालानि निपेतुः अनिशम् तदा

Analysis

Word Lemma Parse
छिन्नानि छिद् pos=va,g=n,c=1,n=p,f=part
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
शिरांसि शिरस् pos=n,g=n,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
दारुणे दारुण pos=a,g=m,c=7,n=s
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
जालानि जाल pos=n,g=n,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
अनिशम् अनिशम् pos=i
तदा तदा pos=i