Original

ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु ।असिशक्तिगदारुग्णा निपेतुर्धरणीतले ॥ १२ ॥

Segmented

ततो असुराः चक्र-भिन्नाः वमन्तो रुधिरम् बहु असि-शक्ति-गदा-रुग्णाः निपेतुः धरणी-तले

Analysis

Word Lemma Parse
ततो ततस् pos=i
असुराः असुर pos=n,g=m,c=1,n=p
चक्र चक्र pos=n,comp=y
भिन्नाः भिद् pos=va,g=m,c=1,n=p,f=part
वमन्तो वम् pos=va,g=m,c=1,n=p,f=part
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
असि असि pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
गदा गदा pos=n,comp=y
रुग्णाः रुज् pos=va,g=m,c=1,n=p,f=part
निपेतुः निपत् pos=v,p=3,n=p,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s