Original

प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः ।तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ॥ ११ ॥

Segmented

प्रासाः सु विपुलाः तीक्ष्णाः न्यपतन्त सहस्रशः तोमराः च सु तीक्ष्ण-अग्राः शस्त्राणि विविधानि च

Analysis

Word Lemma Parse
प्रासाः प्रास pos=n,g=m,c=1,n=p
सु सु pos=i
विपुलाः विपुल pos=a,g=m,c=1,n=p
तीक्ष्णाः तीक्ष्ण pos=a,g=m,c=1,n=p
न्यपतन्त निपत् pos=v,p=3,n=p,l=lan
सहस्रशः सहस्रशस् pos=i
तोमराः तोमर pos=n,g=m,c=1,n=p
pos=i
सु सु pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्राः अग्र pos=n,g=m,c=1,n=p
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i