Original

सूत उवाच ।अथावरणमुख्यानि नानाप्रहरणानि च ।प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ॥ १ ॥

Segmented

सूत उवाच अथ आवरण-मुख्यानि नाना प्रहरणानि च प्रगृह्य अभ्यद्रवन् देवान् सहिता दैत्य-दानवाः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
आवरण आवरण pos=n,comp=y
मुख्यानि मुख्य pos=a,g=n,c=2,n=p
नाना नाना pos=i
प्रहरणानि प्रहरण pos=n,g=n,c=2,n=p
pos=i
प्रगृह्य प्रग्रह् pos=vi
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
देवान् देव pos=n,g=m,c=2,n=p
सहिता सहित pos=a,g=m,c=1,n=p
दैत्य दैत्य pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p