Original

स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः ।सर्वलोकविनाशाय मतिं चक्रे महामनाः ॥ ९ ॥

Segmented

स एवम् उक्तो दुःख-आर्तः सत्य-वाच् ऋषि-सत्तमः सर्व-लोक-विनाशाय मतिम् चक्रे महामनाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
मतिम् मति pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महामनाः महामनस् pos=a,g=m,c=1,n=s