Original

मन्यसे यं तु तातेति नैष तातस्तवानघ ।आर्यस्त्वेष पिता तस्य पितुस्तव महात्मनः ॥ ८ ॥

Segmented

मन्यसे यम् तु तात इति न एष तातः ते अनघ आर्यः तु एष पिता तस्य पितुः ते महात्मनः

Analysis

Word Lemma Parse
मन्यसे मन् pos=v,p=2,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
तु तु pos=i
तात तात pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
एष एतद् pos=n,g=m,c=1,n=s
तातः तात pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
आर्यः आर्य pos=n,g=m,c=1,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s