Original

तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः ।अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वन्ती तमुवाच ह ॥ ६ ॥

Segmented

तात इति परिपूर्ण-अर्थम् तस्य तन् मधुरम् वचः अदृश्यन्ती अश्रु-पूर्ण-अक्षी शृण्वन्ती तम् उवाच ह

Analysis

Word Lemma Parse
तात तात pos=n,g=m,c=8,n=s
इति इति pos=i
परिपूर्ण परिपृ pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तन् तद् pos=n,g=n,c=2,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
अदृश्यन्ती अदृश्यन्ती pos=n,g=f,c=1,n=s
अश्रु अश्रु pos=n,comp=y
पूर्ण पूर्ण pos=a,comp=y
अक्षी अक्ष pos=a,g=f,c=1,n=s
शृण्वन्ती श्रु pos=va,g=f,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i