Original

स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत ।मातुः समक्षं कौन्तेय अदृश्यन्त्याः परंतप ॥ ५ ॥

Segmented

स तात इति विप्रर्षिम् वसिष्ठम् प्रत्यभाषत मातुः समक्षम् कौन्तेय अदृश्यन्त्याः परंतप

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=1,n=s
इति इति pos=i
विप्रर्षिम् विप्रर्षि pos=n,g=m,c=2,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
मातुः मातृ pos=n,g=f,c=6,n=s
समक्षम् समक्ष pos=a,g=n,c=2,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
अदृश्यन्त्याः अदृश्यन्ती pos=n,g=f,c=6,n=s
परंतप परंतप pos=a,g=m,c=8,n=s