Original

अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा ।जन्मप्रभृति तस्मिंश्च पितरीव व्यवर्तत ॥ ४ ॥

Segmented

अमन्यत स धर्म-आत्मा वसिष्ठम् पितरम् तदा जन्म-प्रभृति तस्मिन् च पितरि इव व्यवर्तत

Analysis

Word Lemma Parse
अमन्यत मन् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
तदा तदा pos=i
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
पितरि पितृ pos=n,g=m,c=7,n=s
इव इव pos=i
व्यवर्तत विवृत् pos=v,p=3,n=s,l=lan