Original

परासुश्च यतस्तेन वसिष्ठः स्थापितस्तदा ।गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥ ३ ॥

Segmented

परासुः च यतस् तेन वसिष्ठः स्थापितवान् तदा गर्भ-स्थेन ततो लोके पराशर इति स्मृतः

Analysis

Word Lemma Parse
परासुः परासु pos=a,g=m,c=1,n=s
pos=i
यतस् यतस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
स्थापितवान् स्थापय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
गर्भ गर्भ pos=n,comp=y
स्थेन स्थ pos=a,g=m,c=3,n=s
ततो ततस् pos=i
लोके लोक pos=n,g=m,c=7,n=s
पराशर पराशर pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part