Original

सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुमर्हसि ।पुनर्दृष्टिप्रदानेन राज्ञः संत्रातुमर्हसि ॥ २५ ॥

Segmented

स पुत्रा त्वम् प्रसादम् नः सर्वेषाम् कर्तुम् अर्हसि पुनः दृष्टि-प्रदाना राज्ञः संत्रातुम् अर्हसि

Analysis

Word Lemma Parse
pos=i
पुत्रा पुत्र pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
नः मद् pos=n,g=,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
पुनः पुनर् pos=i
दृष्टि दृष्टि pos=n,comp=y
प्रदाना प्रदान pos=n,g=n,c=3,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
संत्रातुम् संत्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat