Original

भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम् ।उपारम्य च गच्छेम सहिताः पापकर्मणः ॥ २४ ॥

Segmented

भगवत्याः प्रसादेन गच्छेत् क्षत्रम् सचक्षुषम् उपारम्य च गच्छेम सहिताः पाप-कर्मणः

Analysis

Word Lemma Parse
भगवत्याः भगवत् pos=a,g=f,c=6,n=s
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
सचक्षुषम् सचक्षुष pos=a,g=n,c=1,n=s
उपारम्य उपारम् pos=vi
pos=i
गच्छेम गम् pos=v,p=1,n=p,l=vidhilin
सहिताः सहित pos=a,g=m,c=1,n=p
पाप पाप pos=a,comp=y
कर्मणः कर्मन् pos=n,g=n,c=5,n=s