Original

ततस्ते मोघसंकल्पा भयार्ताः क्षत्रियर्षभाः ।ब्रह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् ॥ २२ ॥

Segmented

ततस् ते मोघ-संकल्पाः भय-आर्ताः क्षत्रिय-ऋषभाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
मोघ मोघ pos=a,comp=y
संकल्पाः संकल्प pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p