Original

अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह ।मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः ।ततश्चक्षुर्वियुक्तास्ते गिरिदुर्गेषु बभ्रमुः ॥ २१ ॥

Segmented

अथ गर्भः स भित्त्वा ऊरुम् ब्राह्मण्या निर्जगाम ह मुष्णन् दृष्टीः क्षत्रियाणाम् मध्याह्न इव भास्करः ततस् चक्षुः-वियुक्ताः ते गिरि-दुर्गेषु बभ्रमुः

Analysis

Word Lemma Parse
अथ अथ pos=i
गर्भः गर्भ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भित्त्वा भिद् pos=vi
ऊरुम् ऊरु pos=n,g=m,c=2,n=s
ब्राह्मण्या ब्राह्मणी pos=n,g=f,c=6,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
pos=i
मुष्णन् मुष् pos=va,g=m,c=1,n=s,f=part
दृष्टीः दृष्टि pos=n,g=f,c=2,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
मध्याह्न मध्याह्न pos=n,g=m,c=7,n=s
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
चक्षुः चक्षुस् pos=n,comp=y
वियुक्ताः वियुज् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
गिरि गिरि pos=n,comp=y
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
बभ्रमुः भ्रम् pos=v,p=3,n=p,l=lit