Original

तासामन्यतमा गर्भं भयाद्दाधार तैजसम् ।ऊरुणैकेन वामोरूर्भर्तुः कुलविवृद्धये ।ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा ॥ २० ॥

Segmented

ऊरुना एकेन वामोरूः भर्तुः कुल-विवृद्धये ददृशुः ब्राह्मणीम् ताम् ते दीप्यमानाम् स्व-तेजसा

Analysis

Word Lemma Parse
ऊरुना ऊरु pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
वामोरूः वामोरू pos=n,g=f,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
कुल कुल pos=n,comp=y
विवृद्धये विवृद्धि pos=n,g=f,c=4,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ब्राह्मणीम् ब्राह्मणी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
दीप्यमानाम् दीप् pos=va,g=f,c=2,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s