Original

जातकर्मादिकास्तस्य क्रियाः स मुनिपुंगवः ।पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् ॥ २ ॥

Segmented

जातकर्म-आदिकाः तस्य क्रियाः स मुनि-पुंगवः पौत्रस्य भरत-श्रेष्ठ चकार भगवान् स्वयम्

Analysis

Word Lemma Parse
जातकर्म जातकर्मन् pos=n,comp=y
आदिकाः आदिक pos=a,g=f,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
क्रियाः क्रिया pos=n,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
पौत्रस्य पौत्र pos=n,g=m,c=6,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
चकार कृ pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i