Original

तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा ।भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे ॥ १९ ॥

Segmented

तत उच्छिद्यमानेषु भृगुषु एवम् भयात् तदा भृगु-पत्नीः गिरिम् तात हिमवन्तम् प्रपेदिरे

Analysis

Word Lemma Parse
तत ततस् pos=i
उच्छिद्यमानेषु उच्छिद् pos=va,g=m,c=7,n=p,f=part
भृगुषु भृगु pos=n,g=m,c=7,n=p
एवम् एवम् pos=i
भयात् भय pos=n,g=n,c=5,n=s
तदा तदा pos=i
भृगु भृगु pos=n,comp=y
पत्नीः पत्नी pos=n,g=f,c=1,n=p
गिरिम् गिरि pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit