Original

अवमन्य ततः कोपाद्भृगूंस्ताञ्शरणागतान् ।निजघ्नुस्ते महेष्वासाः सर्वांस्तान्निशितैः शरैः ।आ गर्भादनुकृन्तन्तश्चेरुश्चैव वसुंधराम् ॥ १८ ॥

Segmented

अवमन्य ततः कोपाद् भृगून् तान् शरण-आगतान् निजघ्नुः ते महा-इष्वासाः सर्वान् तान् निशितैः शरैः गर्भाद् अनुकृत् चेरुः च एव वसुंधराम्

Analysis

Word Lemma Parse
अवमन्य अवमन् pos=vi
ततः ततस् pos=i
कोपाद् कोप pos=n,g=m,c=5,n=s
भृगून् भृगु pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
शरण शरण pos=n,comp=y
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
गर्भाद् गर्भ pos=n,g=m,c=5,n=s
अनुकृत् अनुकृत् pos=va,g=m,c=1,n=p,f=part
चेरुः चर् pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s