Original

ततो महीतलं तात क्षत्रियेण यदृच्छया ।खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि ।तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः ॥ १७ ॥

Segmented

ततो मही-तलम् तात क्षत्रियेण यदृच्छया खन् अधिगतम् वित्तम् केनचिद् भृगु-वेश्मनि तद् वित्तम् ददृशुः सर्वे समेताः क्षत्रिय-ऋषभाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मही मही pos=n,comp=y
तलम् तल pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
क्षत्रियेण क्षत्रिय pos=n,g=m,c=3,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
खन् खन् pos=va,g=m,c=3,n=s,f=part
अधिगतम् अधिगम् pos=va,g=n,c=1,n=s,f=part
वित्तम् वित्त pos=n,g=n,c=2,n=s
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
भृगु भृगु pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
वित्तम् वित्त pos=n,g=n,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
समेताः समे pos=va,g=m,c=1,n=p,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p