Original

भृगवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम् ।क्षत्रियाणां तदा तात कारणान्तरदर्शनात् ॥ १६ ॥

Segmented

भृगवः तु ददुः केचित् तेषाम् वित्तम् यथा ईप्सितम् क्षत्रियाणाम् तदा तात कारण-अन्तर-दर्शनात्

Analysis

Word Lemma Parse
भृगवः भृगु pos=n,g=m,c=1,n=p
तु तु pos=i
ददुः दा pos=v,p=3,n=p,l=lit
केचित् कश्चित् pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
वित्तम् वित्त pos=n,g=n,c=2,n=s
यथा यथा pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=2,n=s,f=part
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
तदा तदा pos=i
तात तात pos=n,g=m,c=8,n=s
कारण कारण pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s