Original

भूमौ तु निदधुः केचिद्भृगवो धनमक्षयम् ।ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ॥ १५ ॥

Segmented

भूमौ तु निदधुः केचिद् भृगवो धनम् अक्षयम् ददुः केचिद् द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम्

Analysis

Word Lemma Parse
भूमौ भूमि pos=n,g=f,c=7,n=s
तु तु pos=i
निदधुः निधा pos=v,p=3,n=p,l=lit
केचिद् कश्चित् pos=n,g=m,c=1,n=p
भृगवो भृगु pos=n,g=m,c=1,n=p
धनम् धन pos=n,g=n,c=2,n=s
अक्षयम् अक्षय pos=a,g=n,c=2,n=s
ददुः दा pos=v,p=3,n=p,l=lit
केचिद् कश्चित् pos=n,g=m,c=1,n=p
द्विजातिभ्यो द्विजाति pos=n,g=m,c=4,n=p
ज्ञात्वा ज्ञा pos=vi
क्षत्रियतो क्षत्रिय pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=2,n=s