Original

ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह ।याचिष्णवोऽभिजग्मुस्तांस्तात भार्गवसत्तमान् ॥ १४ ॥

Segmented

ते भृगूणाम् धनम् ज्ञात्वा राजानः सर्व एव ह याचिष्णवो अभिजग्मुः तान् तात भार्गव-सत्तमान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भृगूणाम् भृगु pos=n,g=m,c=6,n=p
धनम् धन pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
राजानः राजन् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
pos=i
याचिष्णवो याचिष्णु pos=a,g=m,c=1,n=p
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
तान् तद् pos=n,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
भार्गव भार्गव pos=n,comp=y
सत्तमान् सत्तम pos=a,g=m,c=2,n=p