Original

तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कदाचन ।बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् ॥ १३ ॥

Segmented

तस्मिन् नृपति-शार्दूले स्वः याते ऽथ कदाचन बभूव तद्-कुलेयानाम् द्रव्य-कार्यम् उपस्थितम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
नृपति नृपति pos=n,comp=y
शार्दूले शार्दूल pos=n,g=m,c=7,n=s
स्वः स्वर् pos=i
याते या pos=va,g=m,c=7,n=s,f=part
ऽथ अथ pos=i
कदाचन कदाचन pos=i
बभूव भू pos=v,p=3,n=s,l=lit
तद् तद् pos=n,comp=y
कुलेयानाम् कुलेय pos=a,g=m,c=6,n=p
द्रव्य द्रव्य pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=1,n=s
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part