Original

स तानग्रभुजस्तात धान्येन च धनेन च ।सोमान्ते तर्पयामास विपुलेन विशां पतिः ॥ १२ ॥

Segmented

स तान् अग्रभुज् तात धान्येन च धनेन च सोम-अन्ते तर्पयामास विपुलेन विशाम् पतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अग्रभुज् अग्रभुज् pos=n,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
धान्येन धान्य pos=n,g=n,c=3,n=s
pos=i
धनेन धन pos=n,g=n,c=3,n=s
pos=i
सोम सोम pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
तर्पयामास तर्पय् pos=v,p=3,n=s,l=lit
विपुलेन विपुल pos=a,g=n,c=3,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s