Original

वसिष्ठ उवाच ।कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ ।याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः ॥ ११ ॥

Segmented

वसिष्ठ उवाच कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ याज्यो वेद-विदाम् लोके भृगूणाम् पार्थिव-ऋषभः

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतवीर्य कृतवीर्य pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
नृपतिः नृपति pos=n,g=m,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
याज्यो याज्य pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
लोके लोक pos=n,g=m,c=7,n=s
भृगूणाम् भृगु pos=n,g=m,c=6,n=p
पार्थिव पार्थिव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s