Original

गन्धर्व उवाच ।आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत ।शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम् ॥ १ ॥

Segmented

गन्धर्व उवाच आश्रम-स्था ततः पुत्रम् अदृश्यन्ती व्यजायत शक्तेः कुल-करम् राजन् द्वितीयम् इव शक्तिनम्

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आश्रम आश्रम pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
ततः ततस् pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अदृश्यन्ती अदृश्यन्ती pos=n,g=f,c=1,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan
शक्तेः शक्ति pos=n,g=m,c=6,n=s
कुल कुल pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
इव इव pos=i
शक्तिनम् शक्तिन् pos=n,g=m,c=2,n=s