Original

वसिष्ठ उवाच ।वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत् ।ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदाचन ॥ ९ ॥

Segmented

वसिष्ठ उवाच वृत्तम् एतद् यथाकालम् गच्छ राज्यम् प्रशाधि तत् ब्राह्मणान् च मनुष्य-इन्द्र मा अवमंस्थाः कदाचन

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
यथाकालम् यथाकाल pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मा मा pos=i
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
कदाचन कदाचन pos=i