Original

सौदासोऽहं महाभाग याज्यस्ते द्विजसत्तम ।अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते ॥ ८ ॥

Segmented

सौदासो ऽहम् महाभाग याजयितव्यः ते द्विजसत्तम अस्मिन् काले यद् इष्टम् ते ब्रूहि किम् करवाणि ते

Analysis

Word Lemma Parse
सौदासो सौदास pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
याजयितव्यः याजय् pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s