Original

प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः ।उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् ॥ ७ ॥

Segmented

प्रतिलभ्य ततः संज्ञाम् अभिवाद्य कृताञ्जलिः उवाच नृपतिः काले वसिष्ठम् ऋषि-सत्तमम्

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
ततः ततस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नृपतिः नृपति pos=n,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s