Original

रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् ।तेजसा रञ्जयामास संध्याभ्रमिव भास्करः ॥ ६ ॥

Segmented

रक्षसा विप्रमुक्तो ऽथ स नृपः तत् वनम् महत् तेजसा रञ्जयामास संध्या-अभ्रम् इव भास्करः

Analysis

Word Lemma Parse
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
विप्रमुक्तो विप्रमुच् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
तद् pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
रञ्जयामास रञ्जय् pos=v,p=3,n=s,l=lit
संध्या संध्या pos=n,comp=y
अभ्रम् अभ्र pos=n,g=m,c=2,n=s
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s