Original

द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ ।अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत् ॥ २५ ॥

Segmented

द्वादशे ऽथ ततो वर्षे स जज्ञे मनुज-ऋषभ अश्मको नाम राजर्षिः पोतनम् यो न्यवेशयत्

Analysis

Word Lemma Parse
द्वादशे द्वादश pos=a,g=m,c=7,n=s
ऽथ अथ pos=i
ततो ततस् pos=i
वर्षे वर्ष pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
मनुज मनुज pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अश्मको अश्मक pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
पोतनम् पोतन pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan