Original

अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः ।राज्ञाभिवादितस्तेन जगाम पुनराश्रमम् ॥ २३ ॥

Segmented

अथ तस्याम् समुत्पन्ने गर्भे स मुनि-सत्तमः राज्ञा अभिवादितः तेन जगाम पुनः आश्रमम्

Analysis

Word Lemma Parse
अथ अथ pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
समुत्पन्ने समुत्पद् pos=va,g=m,c=7,n=s,f=part
गर्भे गर्भ pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
अभिवादितः अभिवादय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s