Original

ऋतावथ महर्षिः स संबभूव तया सह ।देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः ॥ २२ ॥

Segmented

ऋतौ अथ महा-ऋषिः स संबभूव तया सह देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठ-भाज् ऋषिः

Analysis

Word Lemma Parse
ऋतौ ऋतु pos=n,g=m,c=7,n=s
अथ अथ pos=i
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
संबभूव सम्भू pos=v,p=3,n=s,l=lit
तया तद् pos=n,g=f,c=3,n=s
सह सह pos=i
देव्या देवी pos=n,g=f,c=6,n=s
दिव्येन दिव्य pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
श्रेष्ठ श्रेष्ठ pos=a,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s