Original

तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन ।अशोभत तदा तेन शक्रेणेवामरावती ॥ २० ॥

Segmented

तुष्ट-पुः-जन-आकीर्णा सा पुरी कुरु-नन्दन अशोभत तदा तेन शक्रेण इव अमरावती

Analysis

Word Lemma Parse
तुष्ट तुष् pos=va,comp=y,f=part
पुः पुष् pos=va,comp=y,f=part
जन जन pos=n,comp=y
आकीर्णा आकृ pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
इव इव pos=i
अमरावती अमरावती pos=n,g=f,c=1,n=s