Original

राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि ।स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः ॥ २ ॥

Segmented

राजा कल्माषपादो ऽयम् वीर्यवान् प्रथितो भुवि स एषो ऽस्मिन् वन-उद्देशे निवसति अति भीषणः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
कल्माषपादो कल्माषपाद pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
प्रथितो प्रथ् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
एषो एतद् pos=n,g=m,c=1,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
वन वन pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
निवसति निवस् pos=v,p=3,n=s,l=lat
अति अति pos=i
भीषणः भीषण pos=a,g=m,c=1,n=s