Original

स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः ।अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः ॥ १८ ॥

Segmented

स हि ताम् पूरयामास लक्ष्म्या लक्ष्मीवताम् वरः अयोध्याम् व्योम शीतांशुः शरद्-काले इव उदितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पूरयामास पूरय् pos=v,p=3,n=s,l=lit
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
लक्ष्मीवताम् लक्ष्मीवत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
व्योम व्योमन् pos=n,g=n,c=2,n=s
शीतांशुः शीतांशु pos=n,g=m,c=1,n=s
शरद् शरद् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part