Original

ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः ।पुष्येण सहितं काले दिवाकरमिवोदितम् ॥ १७ ॥

Segmented

ददृशुः तम् ततो राजन्न् अयोध्या-वासिनः जनाः पुष्येण सहितम् काले दिवाकरम् इव उदितम्

Analysis

Word Lemma Parse
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अयोध्या अयोध्या pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
पुष्येण पुष्य pos=n,g=m,c=3,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s
इव इव pos=i
उदितम् उदि pos=va,g=m,c=2,n=s,f=part