Original

अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम् ।विवेश सहितस्तेन वसिष्ठेन महात्मना ॥ १६ ॥

Segmented

अचिरात् स मनुष्य-इन्द्रः नगरीम् पुण्य-कर्मणाम् विवेश सहितः तेन वसिष्ठेन महात्मना

Analysis

Word Lemma Parse
अचिरात् अचिर pos=a,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
मनुष्य मनुष्य pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
नगरीम् नगरी pos=n,g=f,c=2,n=s
पुण्य पुण्य pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
विवेश विश् pos=v,p=3,n=s,l=lit
सहितः सहित pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s