Original

तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा ।विपाप्मानं महात्मानं दिवौकस इवेश्वरम् ॥ १५ ॥

Segmented

तम् प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुः तदा विपाप्मानम् महात्मानम् दिवौकस इव ईश्वरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
प्रतिमोदन्त्यः प्रतिमुद् pos=va,g=f,c=1,n=p,f=part
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
तदा तदा pos=i
विपाप्मानम् विपाप्मन् pos=a,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
दिवौकस दिवौकस् pos=n,g=m,c=1,n=p
इव इव pos=i
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s