Original

गन्धर्व उवाच ।ददानीत्येव तं तत्र राजानं प्रत्युवाच ह ।वसिष्ठः परमेष्वासं सत्यसंधो द्विजोत्तमः ॥ १३ ॥

Segmented

गन्धर्व उवाच ददानि इति एव तम् तत्र राजानम् प्रत्युवाच ह वसिष्ठः परम-इष्वासम् सत्य-संधः द्विजोत्तमः

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s