Original

अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि ।शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये ॥ १२ ॥

Segmented

अपत्याय ईप्सिताम् मह्यम् महिषीम् गन्तुम् अर्हसि शील-रूप-गुण-उपेताम् इक्ष्वाकु-कुल-वृद्धये

Analysis

Word Lemma Parse
अपत्याय अपत्य pos=n,g=n,c=4,n=s
ईप्सिताम् ईप्सय् pos=va,g=f,c=2,n=s,f=part
मह्यम् मद् pos=n,g=,c=4,n=s
महिषीम् महिषी pos=n,g=f,c=2,n=s
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
शील शील pos=n,comp=y
रूप रूप pos=n,comp=y
गुण गुण pos=n,comp=y
उपेताम् उपे pos=va,g=f,c=2,n=s,f=part
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुल कुल pos=n,comp=y
वृद्धये वृद्धि pos=n,g=f,c=4,n=s