Original

इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम ।तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर ॥ ११ ॥

Segmented

इक्ष्वाकूणाम् तु येन अहम् अनृणः स्याम् द्विजोत्तम तत् त्वत्तः प्राप्तुम् इच्छामि वरम् वेद-विदाम् वर

Analysis

Word Lemma Parse
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
तु तु pos=i
येन यद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अनृणः अनृण pos=a,g=m,c=1,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
प्राप्तुम् प्राप् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
वरम् वर pos=n,g=m,c=2,n=s
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s