Original

राजोवाच ।नावमंस्याम्यहं ब्रह्मन्कदाचिद्ब्राह्मणर्षभान् ।त्वन्निदेशे स्थितः शश्वत्पुजयिष्याम्यहं द्विजान् ॥ १० ॥

Segmented

राजा उवाच न अवमंस्यामि अहम् ब्रह्मन् कदाचिद् ब्राह्मण-ऋषभान्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अवमंस्यामि अवमन् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कदाचिद् कदाचिद् pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p