Original

वसिष्ठ उवाच ।मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथंचन ।नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम् ॥ १ ॥

Segmented

वसिष्ठ उवाच मा भैः पुत्रि न भेतव्यम् रक्षसः ते कथंचन न एतत् रक्षो भयम् यस्मात् पश्यसि त्वम् उपस्थितम्

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
पुत्रि पुत्री pos=n,g=f,c=8,n=s
pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
रक्षसः रक्षस् pos=n,g=n,c=5,n=s
ते त्वद् pos=n,g=,c=4,n=s
कथंचन कथंचन pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
यस्मात् यद् pos=n,g=n,c=5,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
उपस्थितम् उपस्था pos=va,g=n,c=2,n=s,f=part