Original

सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा ।शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ॥ ९ ॥

Segmented

सा तम् अग्नि-समम् विप्रम् अनुचिन्त्य सरित्-वरा शतधा विद्रुता यस्मात् शतद्रुः इति विश्रुता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अग्नि अग्नि pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
अनुचिन्त्य अनुचिन्तय् pos=vi
सरित् सरित् pos=n,comp=y
वरा वर pos=a,g=f,c=1,n=s
शतधा शतधा pos=i
विद्रुता विद्रु pos=va,g=f,c=1,n=s,f=part
यस्मात् यस्मात् pos=i
शतद्रुः शतद्रु pos=n,g=f,c=1,n=s
इति इति pos=i
विश्रुता विश्रु pos=va,g=f,c=1,n=s,f=part