Original

ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा ।चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत् ॥ ८ ॥

Segmented

ततः स पुनः एव ऋषिः नदीम् हैमवतीम् तदा चण्ड-ग्राहवतीम् दृष्ट्वा तस्याः स्रोतसि अवापतत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
हैमवतीम् हैमवती pos=n,g=f,c=2,n=s
तदा तदा pos=i
चण्ड चण्ड pos=a,comp=y
ग्राहवतीम् ग्राहवत् pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
तस्याः तद् pos=n,g=f,c=6,n=s
स्रोतसि स्रोतस् pos=n,g=n,c=7,n=s
अवापतत् अवपत् pos=v,p=3,n=s,l=lan