Original

शोके बुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठत ।सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च ॥ ७ ॥

Segmented

शोके बुद्धिम् ततस् चक्रे न च एकत्र व्यतिष्ठत सो ऽगच्छत् पर्वतान् च एव सरितः च सरांसि च

Analysis

Word Lemma Parse
शोके शोक pos=n,g=m,c=7,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
ततस् ततस् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
pos=i
pos=i
एकत्र एकत्र pos=i
व्यतिष्ठत विष्ठा pos=v,p=3,n=s,l=lan
सो तद् pos=n,g=m,c=1,n=s
ऽगच्छत् गम् pos=v,p=3,n=s,l=lan
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सरितः सरित् pos=n,g=f,c=2,n=p
pos=i
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i