Original

उत्ततार ततः पाशैर्विमुक्तः स महानृषिः ।विपाशेति च नामास्या नद्याश्चक्रे महानृषिः ॥ ६ ॥

Segmented

उत्ततार ततः पाशैः विमुक्तः स महान् ऋषिः विपाशा इति च नाम अस्याः नद्याः चक्रे महान् ऋषिः

Analysis

Word Lemma Parse
उत्ततार उत्तृ pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पाशैः पाश pos=n,g=m,c=3,n=p
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
विपाशा विपाशा pos=n,g=f,c=1,n=s
इति इति pos=i
pos=i
नाम नामन् pos=n,g=n,c=1,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s
नद्याः नदी pos=n,g=f,c=6,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s